A 418-3 Bhāsvatīkaraṇa

Manuscript culture infobox

Filmed in: A 418/3
Title: Bhāsvatīkaraṇa
Dimensions: 20.2 x 8.7 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7061
Remarks:

Reel No. A 418/3

Inventory No. 10627

Title Bhāsvatīkaraṇa

Remarks

Author Śatānanda

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 20.2 x 8.5 cm

Binding Hole

Folios 10

Lines per Folio 7–8

Foliation figures in the upper left-hand margin under the abbreviation bhā.tī. and in the lower right-hand margin under the word rāmaḥ on verso

Place of Deposit NAK

Accession No. 5/7061

Manuscript Features

Excerpts

Beginning

oṃ svasti śrīgaṇeśāya namaḥ ||    ||

natvā murāreś caraṇāraviṃdaṃ
śrīmā(2)n śadānanda (!) iti prasiddhaḥ ||
tāṃ bhāsvatīṃ śiṣyahitārtham āha
śāke vihi(3)ne (!) śaśipakṣakhaikaiḥ 1021 || 1 ||

śākonavādriṃdukṛśānu3179yuktaḥ (!)
(4) kaler bhavaṃty abdagaṇās tu vṛttaḥ ||
viyannabholobhanavedahīna4200
(5) śāstrābdapiṃḍaḥ kathitaḥ sa eva || 2 ||

atha pravakṣe (!) mihiropadeśāt
tatsū(6)ryyasiddhāntasamaṃ samāsāt ||
śāstrābdapiṃḍaḥ svarasunyadi 1007ghna(7)s (!)
tānāgni349yukto ṣṭasatai800r vibhaktaḥ || 3 || (fol. 1v1–7)

End

śanidviśo10 dvā 17 kuyamā 21 nave(4)ndu 19
dvibhūmayo 12 maṃgala 8 madhvaya4ś ca ||
raveḥ svarā (‥) khaṃ nava(5)tiḥ kham indoḥ
kendre śataṃ bhūs tamasaḥ khasiddhau 240 || 10 ||

kṣe(6)pakaḥ ||

pādaunadṛg 1|45 rāmaghanau 3[[|17]] khameghau 0|17
tryabdo 0|7 khasaptāva(7)nijādikānāṃ ||
trayodhyanā 3|17 viśvadrabhāgnayaś ca 13|38
trayo (8) ghanā (!) 3|17 paṃca nakhā (!) 5|20 guṇābdāḥ 3|17 || 11 ||

kujādiśīghra/// (fol. 10v3–8)

Colophon

iti śrīsatānandaviracite bhāsvatīkaraṇe grahadhruvādhikāraḥ dvitiyo (!) dhyā(5)yaḥ || 2 || ❁ ❁ (fol. 6r4–5)

Microfilm Details

Reel No. A 418/3

Date of Filming 06-08-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 08-06-2006